Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 9.248: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 09|C248]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 9|Chapter 9: Lord Śrī Caitanya Mahāprabhu's Travels to the Holy Places]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 9.247|Madhya-līlā 9.247]] '''[[CC Madhya 9.247|Madhya-līlā 9.247]] - [[CC Madhya 9.249|Madhya-līlā 9.249]]''' [[File:Go-next.png|link=CC Madhya 9.249|Madhya-līlā 9.249]]</div>
{{CompareVersions|CC|Madhya 9.248|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 248 ====
==== TEXT 248 ====


<div id="text">
<div class="verse">
madhvācārya āni’ tāṅre karilā sthāpana<br>
:madhvācārya āni’ tāṅre karilā sthāpana
adyāvadhi sevā kare tattvavādi-gaṇa<br>
:adyāvadhi sevā kare tattvavādi-gaṇa
</div>
</div>


Line 12: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
madhva-ācārya—Madhvācārya; āni’—bringing; tāṅre—Him; karilā sthāpana—installed; adya-avadhi—to date; sevā kare—worship; tattvavādi-gaṇa—the Tattvavādīs.
''madhva-ācārya''—Madhvācārya; ''āni’''—bringing; ''tāṅre''—Him; ''karilā sthāpana''—installed; ''adya-avadhi''—to date; ''sevā kare''—worship; ''tattvavādi-gaṇa''—the Tattvavādīs.
</div>
</div>


Line 19: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
Madhvācārya brought this dancing Gopāla Deity to Uḍupī and installed Him in the temple. To date, the followers of Madhvācārya, known as Tattvavādīs, worship this Deity.
Madhvācārya brought this dancing Gopāla Deity to Uḍupī and installed Him in the temple. To date, the followers of Madhvācārya, known as Tattvavādīs, worship this Deity.
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 9.247|Madhya-līlā 9.247]] '''[[CC Madhya 9.247|Madhya-līlā 9.247]] - [[CC Madhya 9.249|Madhya-līlā 9.249]]''' [[File:Go-next.png|link=CC Madhya 9.249|Madhya-līlā 9.249]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 11:20, 27 August 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 248

madhvācārya āni’ tāṅre karilā sthāpana
adyāvadhi sevā kare tattvavādi-gaṇa


SYNONYMS

madhva-ācārya—Madhvācārya; āni’—bringing; tāṅre—Him; karilā sthāpana—installed; adya-avadhi—to date; sevā kare—worship; tattvavādi-gaṇa—the Tattvavādīs.


TRANSLATION

Madhvācārya brought this dancing Gopāla Deity to Uḍupī and installed Him in the temple. To date, the followers of Madhvācārya, known as Tattvavādīs, worship this Deity.