Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 7.82: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Antya-lila Chapter 07|C082]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Antya|Antya-līlā]] - [[CC Antya 7|Chapter 7: The Meeting of Śrī Caitanya Mahāprabhu and Vallabha Bhaṭṭa]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Antya 7.81|Antya-līlā 7.81]] '''[[CC Antya 7.81|Antya-līlā 7.81]] - [[CC Antya 7.83|Antya-līlā 7.83]]''' [[File:Go-next.png|link=CC Antya 7.83|Antya-līlā 7.83]]</div>
{{CompareVersions|CC|Antya 7.82|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 82 ====
==== TEXT 82 ====


<div id="text">
<div class="verse">
prabhu kahe,—“bhāgavatārtha bujhite nā pāri<br>
:prabhu kahe,—"bhāgavatārtha bujhite nā pāri
bhāgavatārtha śunite āmi nahi adhikārī<br>
:bhāgavatārtha śunite āmi nahi adhikārī
</div>
</div>


Line 12: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
prabhu kahe—Śrī Caitanya Mahāprabhu replied; bhāgavata-artha—the meaning of Śrīmad-Bhāgavatam; bujhite nā pāri—I cannot understand; bhāgavata-artha—the purport of Śrīmad-Bhāgavatam; śunite—to hear; āmi nahi adhikārī—I am not the proper person.
''prabhu kahe''—Śrī Caitanya Mahāprabhu replied; ''bhāgavata-artha''—the meaning of ''Śrīmad-Bhāgavatam''; ''bujhite nā pāri''—I cannot understand; ''bhāgavata-artha''—the purport of ''Śrīmad-Bhāgavatam''; ''śunite''—to hear; ''āmi nahi adhikārī''—I am not the proper person.
</div>
</div>


Line 19: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
The Lord replied, “I do not understand the meaning of Śrīmad-Bhāgavatam. Indeed, I am not a suitable person to hear its meaning.
The Lord replied, "I do not understand the meaning of Śrīmad-Bhāgavatam. Indeed, I am not a suitable person to hear its meaning.
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Antya 7.81|Antya-līlā 7.81]] '''[[CC Antya 7.81|Antya-līlā 7.81]] - [[CC Antya 7.83|Antya-līlā 7.83]]''' [[File:Go-next.png|link=CC Antya 7.83|Antya-līlā 7.83]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 09:59, 20 September 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 82

prabhu kahe,—"bhāgavatārtha bujhite nā pāri
bhāgavatārtha śunite āmi nahi adhikārī


SYNONYMS

prabhu kahe—Śrī Caitanya Mahāprabhu replied; bhāgavata-artha—the meaning of Śrīmad-Bhāgavatam; bujhite nā pāri—I cannot understand; bhāgavata-artha—the purport of Śrīmad-Bhāgavatam; śunite—to hear; āmi nahi adhikārī—I am not the proper person.


TRANSLATION

The Lord replied, "I do not understand the meaning of Śrīmad-Bhāgavatam. Indeed, I am not a suitable person to hear its meaning.