Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 2.90: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Antya-lila Chapter 02|C090]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Antya|Antya-līlā]] - [[CC Antya 2|Chapter 2: The Chastisement of Junior Haridāsa]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Antya 2.89|Antya-līlā 2.89]] '''[[CC Antya 2.89|Antya-līlā 2.89]] - [[CC Antya 2.91|Antya-līlā 2.91]]''' [[File:Go-next.png|link=CC Antya 2.91|Antya-līlā 2.91]]</div>
{{CompareVersions|CC|Antya 2.90|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 90 ====
==== TEXT 90 ====


 
<div class="verse">
<div id="text">
:ācārya tāhāre prabhu-pade milāilā
ācārya tāhāre prabhu-pade milāilā<br>
:antaryāmī prabhu citte sukha nā pāilā
antaryāmī prabhu citte sukha nā pāilā<br>
</div>
</div>


Line 13: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


 
<div class="synonyms">
<div id="synonyms">
''ācārya''—Bhagavān Ācārya; ''tāhāre''—him (his brother); ''prabhu-pade milāilā''—got to meet Śrī Caitanya Mahāprabhu; ''antaryāmī prabhu''—Lord Śrī Caitanya Mahāprabhu, who could study anyone’s heart; ''citte''—within Himself; ''sukha''—happiness; ''pāilā''—could not get.
ācārya—Bhagavān Ācārya; tāhāre—him (his brother); prabhu-pade milāilā—got to meet Śrī Caitanya Mahāprabhu; antaryāmī prabhu—Lord Śrī Caitanya Mahāprabhu, who could study anyone’s heart; citte—within Himself; sukha—happiness; nā pāilā—could not get.
</div>
</div>


Line 21: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


 
<div class="translation">
<div id="translation">
Bhagavān Ācārya took his brother to meet Śrī Caitanya Mahāprabhu, but the Lord, knowing that Gopāla Bhaṭṭācārya was a Māyāvādī philosopher, could not get much happiness from meeting him.
Bhagavān Ācārya took his brother to meet Śrī Caitanya Mahāprabhu, but the Lord, knowing that Gopāla Bhaṭṭācārya was a Māyāvādī philosopher, could not get much happiness from meeting him.
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Antya 2.89|Antya-līlā 2.89]] '''[[CC Antya 2.89|Antya-līlā 2.89]] - [[CC Antya 2.91|Antya-līlā 2.91]]''' [[File:Go-next.png|link=CC Antya 2.91|Antya-līlā 2.91]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 18:04, 7 October 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 90

ācārya tāhāre prabhu-pade milāilā
antaryāmī prabhu citte sukha nā pāilā


SYNONYMS

ācārya—Bhagavān Ācārya; tāhāre—him (his brother); prabhu-pade milāilā—got to meet Śrī Caitanya Mahāprabhu; antaryāmī prabhu—Lord Śrī Caitanya Mahāprabhu, who could study anyone’s heart; citte—within Himself; sukha—happiness; nā pāilā—could not get.


TRANSLATION

Bhagavān Ācārya took his brother to meet Śrī Caitanya Mahāprabhu, but the Lord, knowing that Gopāla Bhaṭṭācārya was a Māyāvādī philosopher, could not get much happiness from meeting him.