CC Madhya 15.285: Difference between revisions
m (1 revision(s))  | 
				No edit summary  | 
				||
| Line 1: | Line 1: | ||
{{  | [[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 15|C285]]  | ||
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 15|Chapter 15: The Lord Accepts Prasādam at the House of Sārvabhauma Bhaṭṭācārya]]'''</div>  | |||
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 15.284|Madhya-līlā 15.284]] '''[[CC Madhya 15.284|Madhya-līlā 15.284]] - [[CC Madhya 15.286|Madhya-līlā 15.286]]''' [[File:Go-next.png|link=CC Madhya 15.286|Madhya-līlā 15.286]]</div>  | |||
{{CompareVersions|CC|Madhya 15.285|CC 1975|CC 1996}}  | |||
{{RandomImage}}  | |||
==== TEXT 285 ====  | ==== TEXT 285 ====  | ||
<div   | <div class="verse">  | ||
aparādha’ nāhi, sadā lao kṛṣṇa-nāma  | :aparādha’ nāhi, sadā lao kṛṣṇa-nāma  | ||
eta bali’ prabhu āilā sārvabhauma-sthāna  | :eta bali’ prabhu āilā sārvabhauma-sthāna  | ||
</div>  | </div>  | ||
| Line 12: | Line 16: | ||
==== SYNONYMS ====  | ==== SYNONYMS ====  | ||
<div   | <div class="synonyms">  | ||
aparādha’   | ''aparādha’ nāhi—''do not commit offenses; ''sadā''—always; ''lao—''chant; ''kṛṣṇa-nāma''—the Hare Kṛṣṇa ''mahā-mantra; eta bali’''—saying this; ''prabhu''—Śrī Caitanya Mahāprabhu; ''āilā''—came; ''sārvabhauma-sthāna—''to the place of Sārvabhauma Bhaṭṭācārya.  | ||
</div>  | </div>  | ||
| Line 19: | Line 23: | ||
==== TRANSLATION ====  | ==== TRANSLATION ====  | ||
<div   | <div class="translation">  | ||
“Amogha, always chant the Hare Kṛṣṇa mahā-mantra and do not commit any further offenses.” After giving Amogha this instruction, Śrī Caitanya Mahāprabhu went to Sārvabhauma’s house.  | “Amogha, always chant the Hare Kṛṣṇa mahā-mantra and do not commit any further offenses.” After giving Amogha this instruction, Śrī Caitanya Mahāprabhu went to Sārvabhauma’s house.  | ||
</div>  | </div>  | ||
__NOTOC__  | |||
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 15.284|Madhya-līlā 15.284]] '''[[CC Madhya 15.284|Madhya-līlā 15.284]] - [[CC Madhya 15.286|Madhya-līlā 15.286]]''' [[File:Go-next.png|link=CC Madhya 15.286|Madhya-līlā 15.286]]</div>  | |||
__NOTOC__  | |||
__NOEDITSECTION__  | |||
Revision as of 09:24, 8 October 2021
Śrī Caitanya-caritāmṛta - Madhya-līlā - Chapter 15: The Lord Accepts Prasādam at the House of Sārvabhauma Bhaṭṭācārya
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 285
- aparādha’ nāhi, sadā lao kṛṣṇa-nāma
 - eta bali’ prabhu āilā sārvabhauma-sthāna
 
SYNONYMS
aparādha’ nāhi—do not commit offenses; sadā—always; lao—chant; kṛṣṇa-nāma—the Hare Kṛṣṇa mahā-mantra; eta bali’—saying this; prabhu—Śrī Caitanya Mahāprabhu; āilā—came; sārvabhauma-sthāna—to the place of Sārvabhauma Bhaṭṭācārya.
TRANSLATION
“Amogha, always chant the Hare Kṛṣṇa mahā-mantra and do not commit any further offenses.” After giving Amogha this instruction, Śrī Caitanya Mahāprabhu went to Sārvabhauma’s house.