Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 19.54

Revision as of 16:17, 20 March 2008 by Acyuta (talk | contribs) (1 revision(s))
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)


His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


TEXT 54

tabe svarūpa-rāma-rāya, kari’ nānā upāya,
mahāprabhura kare āśvāsana
gāyena saṅgama-gīta, prabhura phirāilā cita,
prabhura kichu sthira haila mana


SYNONYMS

tabe—thereafter; svarūpa-rāma-rāya—Svarūpa Dāmodara Gosvāmī and Rāmānanda Rāya; kari’ nānā upāya—devising many means; mahāprabhura—Śrī Caitanya Mahāprabhu; kare āśvāsana—pacify; gāyena—they sang; saṅgama-gīta—meeting songs; prabhura—of Śrī Caitanya Mahāprabhu; phirāilā cita—transformed the heart; prabhura—of Śrī Caitanya Mahāprabhu; kichu—somewhat; sthira—peaceful; haila—became; mana—the mind.


TRANSLATION

Svarūpa Dāmodara and Rāmānanda Rāya then devised various means to pacify the Lord. They sang songs of meeting that transformed His heart and made His mind peaceful.

Template:CC Footer