Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 9.335

Revision as of 08:11, 28 August 2021 by Soham (talk | contribs)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 335

tabe mahāprabhu tāṅre āsite ājñā diyā
nīlācale calilā prabhu ānandita hañā


SYNONYMS

tabe—then; mahāprabhu—Śrī Caitanya Mahāprabhu; tāṅre—unto him; āsite—to come; ājñā diyā—giving an order; nīlācale—to Jagannātha Purī; calilā—departed; prabhu—Lord Śrī Caitanya Mahāprabhu; ānandita hañā—with great pleasure.


TRANSLATION

Giving orders to Rāmānanda Rāya to come to Nīlācala, Śrī Caitanya Mahāprabhu departed for Jagannātha Purī with great pleasure.