CC Madhya 15.260
Śrī Caitanya-caritāmṛta - Madhya-līlā - Chapter 15: The Lord Accepts Prasādam at the House of Sārvabhauma Bhaṭṭācārya
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 260
- ghare āsi’ bhaṭṭācārya ṣāṭhīra mātā-sane
 - āpanā nindiyā kichu balena vacane
 
SYNONYMS
ghare āsi’—returning home; bhaṭṭācārya—Sārvabhauma Bhaṭṭācārya; ṣāṭhīra mātā-sane—with the mother of Ṣāṭhī; āpanā nindiyā—condemning himself; kichu—some; balena vacane—speaks words.
TRANSLATION
After returning to his home, Sārvabhauma Bhaṭṭācārya consulted with his wife, the mother of Ṣāṭhī. After personally condemning himself, he began to speak as follows.