Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


700703 - Lecture SB 02.01.01-6 - Partial Recording - Los Angeles: Difference between revisions

 
No edit summary
Line 8: Line 8:
[[Category:Lectures, Conversations and Letters - USA, Los Angeles]]
[[Category:Lectures, Conversations and Letters - USA, Los Angeles]]
[[Category:Lectures - Srimad-Bhagavatam]]
[[Category:Lectures - Srimad-Bhagavatam]]
[[Category:SB Lectures - Canto 02]]
[[Category:SB Lectures - Canto 02|20101-6]]
[[Category:Audio Files 00.01 to 05.00 Minutes]]
[[Category:Audio Files 00.01 to 05.00 Minutes]]
[[Category:1970 - New Audio - Released in January 2017]]
[[Category:1970 - New Audio - Released in January 2017]]
Line 15: Line 15:
{{RandomImage}}
{{RandomImage}}


<!-- Nectar Drop Code Start -->
<div class="center">[[File:speaker-icon-50px.png|link=]][[Vanipedia:700703c Lecture - Srila Prabhupada Speaks a Nectar Drop in Los Angeles|<big><big>'''Listen to a 'Nectar Drop' created from this lecture'''</big></big>]]</div>
<!-- Nectar Drop Link end -->


<div class="code">700703SB-LOS ANGELES - July 03, 1970 - 04:37 Minutes</div>
 
<div class="code">700703SB-LOS ANGELES - July 03, 1970 - 04:36 Minutes</div>




Line 24: Line 28:
Prabhupāda:
Prabhupāda:


:śrī-śuka uvāca
:''śrī-śuka uvāca''
:varīyān eṣa te praśnaḥ
:''varīyān eṣa te praśnaḥ''
:kṛto loka-hitaṁ nṛpa
:''kṛto loka-hitaṁ nṛpa''
:ātmavit-sammataḥ puṁsāṁ
:''ātmavit-sammataḥ puṁsāṁ''
:śrotavyādiṣu yaḥ paraḥ
:''śrotavyādiṣu yaḥ paraḥ''
:([[SB 2.1.1|SB 2.1.1]])
:([[SB 2.1.1|SB 2.1.1]])


:śrotavyādīni rājendra
:''śrotavyādīni rājendra''
:nṛṇāṁ santi sahasraśaḥ
:''nṛṇāṁ santi sahasraśaḥ''
:apaśyatām ātma-tattvaṁ
:''apaśyatām ātma-tattvaṁ''
:gṛheṣu gṛha-medhinām
:''gṛheṣu gṛha-medhinām''
:([[SB 2.1.2|SB 2.1.2]])
:([[SB 2.1.2|SB 2.1.2]])


:nidrayā hriyate naktaṁ
:''nidrayā hriyate naktaṁ''
:vyavāyena ca vā vayaḥ
:''vyavāyena ca vā vayaḥ''
:divā cārthehayā rājan
:''divā cārthehayā rājan''
:kuṭumba-bharaṇena vā
:''kuṭumba-bharaṇena vā''
:([[SB 2.1.3|SB 2.1.3]])
:([[SB 2.1.3|SB 2.1.3]])


:dehāpatya-kalatrādiṣv
:''dehāpatya-kalatrādiṣv''
:ātma-sainyeṣv asatsv api
:''ātma-sainyeṣv asatsv api''
:teṣāṁ pramatto nidhanaṁ
:''teṣāṁ pramatto nidhanaṁ''
:paśyann api na paśyati
:''paśyann api na paśyati''
:([[SB 2.1.4|SB 2.1.4]])
:([[SB 2.1.4|SB 2.1.4]])


:tasmād bhārata sarvātmā
Again this verse.
:bhagavān harir īśvaraḥ
 
:śrotavyaḥ kīrtitavyaś ca
:''tasmād bhārata sarvātmā''
:smārtavyaś ca nityaśaḥ
:''bhagavān harir īśvaraḥ''
:''śrotavyaḥ kīrtitavyaś ca''
:''smārtavyaś ca nityaśaḥ''
:([[SB 2.1.5|SB 2.1.5]])
:([[SB 2.1.5|SB 2.1.5]])


Next verse.
Next verse.


:etāvān sāṅkhya-yogābhyāṁ
:''etāvān sāṅkhya-yogābhyāṁ''
:sva-dharma-pariniṣṭhayā
:''sva-dharma-pariniṣṭhayā''
:janma-lābhaḥ paraḥ puṁsām
:''janma-lābhaḥ paraḥ puṁsām''
:ante nārāyaṇa-smṛtiḥ
:''ante nārāyaṇa-smṛtiḥ''
:([[SB 2.1.6|SB 2.1.6]])
:([[SB 2.1.6|SB 2.1.6]])


Again this verse.
Again this verse.


:etāvān sāṅkhya-yogābhyāṁ
:''etāvān sāṅkhya-yogābhyāṁ''
:sva-dharma-pariniṣṭhayā
:''sva-dharma-pariniṣṭhayā''
:janma-lābhaḥ paraḥ puṁsām
:''janma-lābhaḥ paraḥ puṁsām''
:ante nārāyaṇa-smṛtiḥ
:''ante nārāyaṇa-smṛtiḥ''
:([[SB 2.1.6|SB 2.1.6]])
:([[SB 2.1.6|SB 2.1.6]])


Again this verse.
Again this verse.


:etāvān sāṅkhya-yogābhyāṁ
:''etāvān sāṅkhya-yogābhyāṁ''
:sva-dharma-pariniṣṭhayā
:''sva-dharma-pariniṣṭhayā''
:janma-lābhaḥ paraḥ puṁsām
:''janma-lābhaḥ paraḥ puṁsām''
:ante nārāyaṇa-smṛtiḥ
:''ante nārāyaṇa-smṛtiḥ''
:([[SB 2.1.6|SB 2.1.6]])
:([[SB 2.1.6|SB 2.1.6]])


(02:40)
So we discussed which verse? ''Śrotavyādīni rājendra nṛṇāṁ santi sahasraśaḥ'' ([[SB 2.1.2|SB 2.1.2]]). This verse we discussed yesterday, that, "Those who are materialistic persons, they have got hundreds and thousands of topics," and, although we are in Kṛṣṇa consciousness, because we are in the material world, sometimes we have to deal with many unnecessary talks. But mind that our unnecessary talks and others' unnecessary talks are not the same, because we sometimes talk unnecessarily, but the aim is Kṛṣṇa. Just like Battlefield of Kurukṣetra. The ''Bhagavad-gītā'' begins:
 
So we discussed which verse? Śrotavyādīni rājendra nṛṇāṁ santi sahasraśaḥ ([[SB 2.1.2|SB 2.1.2]]). This verse we discussed yesterday, that "Those who are materialistic persons, they have got hundreds and thousands of topics," and, although we are in Kṛṣṇa consciousness, because we are in the material world, sometimes we have to deal with many unnecessary talks. But mind that our unnecessary talks and others' unnecessary talks are not the same, because we sometimes talk unnecessarily, but the aim is Kṛṣṇa. Just like Battlefield of Kurukṣetra. The Bhagavad-gītā begins,


:dharma-kṣetre kuru-kṣetre
:''dharma-kṣetre kuru-kṣetre''
:samavetā yuyutsavaḥ
:''samavetā yuyutsavaḥ''
:māmakāḥ pāṇḍavāś caiva
:''māmakāḥ pāṇḍavāś caiva''
:kim akurvata sañjaya
:''kim akurvata sañjaya''
:([[BG 1.1|BG 1.1]])
:([[BG 1.1 (1972)|BG 1.1]])


The topics began from the war field, kuru-kṣetre, dharma-kṣetre. But it is dharma-kṣetra. "Why dharma-kṣetra? It is battlefield." Because Kṛṣṇa is there. Kṛṣṇa is conducting the battle, therefore it is dharma-kṣetra. Dharma-kṣetra means religious place, pilgrimage. (break) (end)
The topics began from the war field, ''kuru-kṣetre'', ''dharma-kṣetre''. But it is ''dharma-kṣetra''. "Why ''dharma-kṣetra''? It is battlefield." Because Kṛṣṇa is there. Kṛṣṇa is conducting the battle, therefore it is ''dharma-kṣetra''. ''Dharma-kṣetra'' means religious place, pilgrimage. (break) (end)

Revision as of 10:36, 9 June 2020

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



700703SB-LOS ANGELES - July 03, 1970 - 04:36 Minutes



Prabhupāda:

śrī-śuka uvāca
varīyān eṣa te praśnaḥ
kṛto loka-hitaṁ nṛpa
ātmavit-sammataḥ puṁsāṁ
śrotavyādiṣu yaḥ paraḥ
(SB 2.1.1)
śrotavyādīni rājendra
nṛṇāṁ santi sahasraśaḥ
apaśyatām ātma-tattvaṁ
gṛheṣu gṛha-medhinām
(SB 2.1.2)
nidrayā hriyate naktaṁ
vyavāyena ca vā vayaḥ
divā cārthehayā rājan
kuṭumba-bharaṇena vā
(SB 2.1.3)
dehāpatya-kalatrādiṣv
ātma-sainyeṣv asatsv api
teṣāṁ pramatto nidhanaṁ
paśyann api na paśyati
(SB 2.1.4)

Again this verse.

tasmād bhārata sarvātmā
bhagavān harir īśvaraḥ
śrotavyaḥ kīrtitavyaś ca
smārtavyaś ca nityaśaḥ
(SB 2.1.5)

Next verse.

etāvān sāṅkhya-yogābhyāṁ
sva-dharma-pariniṣṭhayā
janma-lābhaḥ paraḥ puṁsām
ante nārāyaṇa-smṛtiḥ
(SB 2.1.6)

Again this verse.

etāvān sāṅkhya-yogābhyāṁ
sva-dharma-pariniṣṭhayā
janma-lābhaḥ paraḥ puṁsām
ante nārāyaṇa-smṛtiḥ
(SB 2.1.6)

Again this verse.

etāvān sāṅkhya-yogābhyāṁ
sva-dharma-pariniṣṭhayā
janma-lābhaḥ paraḥ puṁsām
ante nārāyaṇa-smṛtiḥ
(SB 2.1.6)

So we discussed which verse? Śrotavyādīni rājendra nṛṇāṁ santi sahasraśaḥ (SB 2.1.2). This verse we discussed yesterday, that, "Those who are materialistic persons, they have got hundreds and thousands of topics," and, although we are in Kṛṣṇa consciousness, because we are in the material world, sometimes we have to deal with many unnecessary talks. But mind that our unnecessary talks and others' unnecessary talks are not the same, because we sometimes talk unnecessarily, but the aim is Kṛṣṇa. Just like Battlefield of Kurukṣetra. The Bhagavad-gītā begins:

dharma-kṣetre kuru-kṣetre
samavetā yuyutsavaḥ
māmakāḥ pāṇḍavāś caiva
kim akurvata sañjaya
(BG 1.1)

The topics began from the war field, kuru-kṣetre, dharma-kṣetre. But it is dharma-kṣetra. "Why dharma-kṣetra? It is battlefield." Because Kṛṣṇa is there. Kṛṣṇa is conducting the battle, therefore it is dharma-kṣetra. Dharma-kṣetra means religious place, pilgrimage. (break) (end)