Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 10.134

Revision as of 04:51, 23 September 2021 by Soham (talk | contribs)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 134

madhye madhye ācāryādi kare nimantraṇa
ghare bhāta rāndhe āra vividha vyañjana


SYNONYMS

madhye madhye—at intervals; ācārya-ādi—Advaita Ācārya and others; kare nimantraṇa—invite; ghare—at home; bhāta—rice; rāndhe—cook; āra—and; vividha vyañjana—varieties of vegetables.


TRANSLATION

From time to time, Advaita Ācārya and others would invite Śrī Caitanya Mahāprabhu for home-cooked rice and varieties of vegetables.