Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 13.108: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Antya-lila Chapter 13|CC108]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Antya|Antya-līlā]] - [[CC Antya 13|Chapter 13: Pastimes with Jagadānanda Paṇḍita and Raghunātha Bhaṭṭa Gosvāmī]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Antya 13.107|Antya-līlā 13.107]] '''[[CC Antya 13.107|Antya-līlā 13.107]] - [[CC Antya 13.109|Antya-līlā 13.109]]''' [[File:Go-next.png|link=CC Antya 13.109|Antya-līlā 13.109]]</div>
{{CompareVersions|CC|Antya 13.108|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 108 ====
==== TEXT 108 ====


<div id="text">
<div class="verse">
parama santoṣe prabhu karena bhojana<br>
:parama santoṣe prabhu karena bhojana
prabhura avaśiṣṭa-pātra bhaṭṭera bhakṣaṇa<br>
:prabhura avaśiṣṭa-pātra bhaṭṭera bhakṣaṇa
</div>
</div>


Line 12: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
parama santoṣe—in great satisfaction; prabhu—Śrī Caitanya Mahāprabhu; karena bhojana—eats; prabhura—of Śrī Caitanya Mahāprabhu; avaśiṣṭa-pātra—the plate of remnants; bhaṭṭera—of Raghunātha Bhaṭṭa; bhakṣaṇa—the eatables.
''parama santoṣe''—in great satisfaction; ''prabhu''—Śrī Caitanya Mahāprabhu; ''karena bhojana''—eats; ''prabhura''—of Śrī Caitanya Mahāprabhu; ''avaśiṣṭa-pātra''—the plate of remnants; ''bhaṭṭera''—of Raghunātha Bhaṭṭa; ''bhakṣaṇa''—the eatables.
</div>
</div>


Line 19: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
Śrī Caitanya Mahāprabhu would accept with great satisfaction all the food he prepared. After the Lord was satisfied, Raghunātha Bhaṭṭa would eat His remnants.
Śrī Caitanya Mahāprabhu would accept with great satisfaction all the food he prepared. After the Lord was satisfied, Raghunātha Bhaṭṭa would eat His remnants.
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Antya 13.107|Antya-līlā 13.107]] '''[[CC Antya 13.107|Antya-līlā 13.107]] - [[CC Antya 13.109|Antya-līlā 13.109]]''' [[File:Go-next.png|link=CC Antya 13.109|Antya-līlā 13.109]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 10:24, 24 September 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 108

parama santoṣe prabhu karena bhojana
prabhura avaśiṣṭa-pātra bhaṭṭera bhakṣaṇa


SYNONYMS

parama santoṣe—in great satisfaction; prabhu—Śrī Caitanya Mahāprabhu; karena bhojana—eats; prabhura—of Śrī Caitanya Mahāprabhu; avaśiṣṭa-pātra—the plate of remnants; bhaṭṭera—of Raghunātha Bhaṭṭa; bhakṣaṇa—the eatables.


TRANSLATION

Śrī Caitanya Mahāprabhu would accept with great satisfaction all the food he prepared. After the Lord was satisfied, Raghunātha Bhaṭṭa would eat His remnants.