Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 13.109

Revision as of 10:26, 24 September 2021 by Soham (talk | contribs)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 109

rāmadāsa yadi prathama prabhure mililā
mahāprabhu adhika tāṅre kṛpā nā karilā


SYNONYMS

rāmadāsa—the devotee Rāmadāsa Viśvāsa; yadi—when; prathama—for the first time; prabhure mililā—met Śrī Caitanya Mahāprabhu; mahāprabhu—Śrī Caitanya Mahāprabhu; adhika—much; tāṅre—unto him; kṛpā—mercy; nā karilā—did not show.


TRANSLATION

When Rāmadāsa Viśvāsa met Śrī Caitanya Mahāprabhu, the Lord did not show him any special mercy, although this was their first meeting.