Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 13.120

Revision as of 11:05, 24 September 2021 by Soham (talk | contribs)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 120

"āmāra ājñāya, raghunātha, yāha vṛndāvane
tāhāṅ yāñā raha rūpa-sanātana-sthāne


SYNONYMS

āmāra ājñāya—upon My order; raghunātha—My dear Raghunātha; yāha vṛndāvane—go to Vṛndāvana; tāhāṅ yāñā—going there; raha—remain; rūpa-sanātana-sthāne—in the care of Rūpa Gosvāmī and Sanātana Gosvāmī.


TRANSLATION

"My dear Raghunātha, on My order go to Vṛndāvana and live there under the care of Rūpa and Sanātana Gosvāmīs.