Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 20.122

Revision as of 17:55, 22 October 2021 by Anurag (talk | contribs)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 122

raghunātha-bhaṭṭācāryera tāhāṅi milana
prabhu tāṅre kṛpā kari’ pāṭhāilā vṛndāvana


SYNONYMS

raghunātha-bhaṭṭācāryera—of Raghunātha Bhaṭṭa; tāhāṅi—there; milana—meeting; prabhu—Śrī Caitanya Mahāprabhu; tāṅre—to him; kṛpā kari’—showing causeless mercy; pāṭhāilā vṛndāvana—sent to Vṛndāvana.


TRANSLATION

Also in the Thirteenth Chapter is an account of how Raghunātha Bhaṭṭa met Śrī Caitanya Mahāprabhu, who by His causeless mercy sent him to Vṛndāvana.