Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 12.1.4: Difference between revisions

m (1 revision(s))
 
(Vanibot #0054 edit - transform synonyms into clickable links, which search similar occurrences)
 
(One intermediate revision by one other user not shown)
Line 1: Line 1:
{{SB_Header|{{PAGENAME}}}}
{{info
{{info
|speaker=Sukadeva Goswami
|speaker=Śukadeva Gosvāmī
|listener=King Pariksit
|listener=King Parīkṣit
}}
}}
[[Category:Srimad-Bhagavatam - Canto 12 Chapter 01|S04]]
[[Category:Bhagavatam Verses Spoken by Sukadeva Gosvami - Vanisource|120104]]
<div style="float:left">'''[[Srimad-Bhagavatam]] - [[SB 12|Twelfth Canto]] - [[SB 12.1: The Degraded Dynasties of Kali-yuga|Chapter 1: The Degraded Dynasties of Kali-yuga]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=SB 12.1.3]] '''[[SB 12.1.3]] - [[SB 12.1.5]]''' [[File:Go-next.png|link=SB 12.1.5]]</div>
{{RandomImage}}


{{SBnotice}}
==== TEXT 4 ====
==== TEXT 4 ====


<div id="text">
<div class="verse">
śiśunāgas tato bhāvyaḥ<br>
:śiśunāgas tato bhāvyaḥ
kākavarṇas tu tat-sutaḥ<br>
:kākavarṇas tu tat-sutaḥ
kṣemadharmā tasya sutaḥ<br>
:kṣemadharmā tasya sutaḥ
kṣetrajñaḥ kṣemadharma-jaḥ<br>
:kṣetrajñaḥ kṣemadharma-jaḥ
</div>
</div>


Line 17: Line 22:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
śiśunāgaḥ—Śiśunāga; tataḥ—then; bhāvyaḥ—will take birth; kākavarṇaḥ—Kākavarṇa; tu—and; tat-sutaḥ—his son; kṣemadharmā—Kṣemadharmā; tasya—of Kākavarṇa; sutaḥ—the son; kṣetrajñaḥ—Kṣetrajña; kṣemadharma-jaḥ—born to Kṣemadharmā.
''[//vanipedia.org/wiki/Special:VaniSearch?s=śiśunāgaḥ&tab=syno_o&ds=1 śiśunāgaḥ]'' — Śiśunāga; ''[//vanipedia.org/wiki/Special:VaniSearch?s=tataḥ&tab=syno_o&ds=1 tataḥ]'' — then; ''[//vanipedia.org/wiki/Special:VaniSearch?s=bhāvyaḥ&tab=syno_o&ds=1 bhāvyaḥ]'' — will take birth; ''[//vanipedia.org/wiki/Special:VaniSearch?s=kākavarṇaḥ&tab=syno_o&ds=1 kākavarṇaḥ]'' — Kākavarṇa; ''[//vanipedia.org/wiki/Special:VaniSearch?s=tu&tab=syno_o&ds=1 tu]'' — and; ''[//vanipedia.org/wiki/Special:VaniSearch?s=tat&tab=syno_o&ds=1 tat]-[//vanipedia.org/wiki/Special:VaniSearch?s=sutaḥ&tab=syno_o&ds=1 sutaḥ]'' — his son; ''[//vanipedia.org/wiki/Special:VaniSearch?s=kṣemadharmā&tab=syno_o&ds=1 kṣemadharmā]'' — Kṣemadharmā; ''[//vanipedia.org/wiki/Special:VaniSearch?s=tasya&tab=syno_o&ds=1 tasya]'' — of Kākavarṇa; ''[//vanipedia.org/wiki/Special:VaniSearch?s=sutaḥ&tab=syno_o&ds=1 sutaḥ]'' — the son; ''[//vanipedia.org/wiki/Special:VaniSearch?s=kṣetrajñaḥ&tab=syno_o&ds=1 kṣetrajñaḥ]'' — Kṣetrajña; ''[//vanipedia.org/wiki/Special:VaniSearch?s=kṣemadharma&tab=syno_o&ds=1 kṣemadharma]-[//vanipedia.org/wiki/Special:VaniSearch?s=jaḥ&tab=syno_o&ds=1 jaḥ]'' — born to Kṣemadharmā.
</div>
</div>


 
{{SBcollapse}}
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
Nandivardhana will have a son named Śiśunāga, and his son will be known as Kākavarṇa. The son of Kākavarṇa will be Kṣemadharmā, and the son of Kṣemadharmā will be Kṣetrajña.
Nandivardhana will have a son named Śiśunāga, and his son will be known as Kākavarṇa. The son of Kākavarṇa will be Kṣemadharmā, and the son of Kṣemadharmā will be Kṣetrajña.
</div>
</div>
__NOTOC__{{SB_Footer|{{PAGENAME}}}}
</div>
</div>
 
 
<div style="float:right">[[File:Go-previous.png|link=SB 12.1.3]] '''[[SB 12.1.3]] - [[SB 12.1.5]]''' [[File:Go-next.png|link=SB 12.1.5]]</div>
__NOTOC__
__NOEDITSECTION__

Latest revision as of 20:56, 17 February 2024

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


Please note: The synonyms, translation and purport of this verse were composed by disciples of Śrīla Prabhupāda

TEXT 4

śiśunāgas tato bhāvyaḥ
kākavarṇas tu tat-sutaḥ
kṣemadharmā tasya sutaḥ
kṣetrajñaḥ kṣemadharma-jaḥ


SYNONYMS

śiśunāgaḥ — Śiśunāga; tataḥ — then; bhāvyaḥ — will take birth; kākavarṇaḥ — Kākavarṇa; tu — and; tat-sutaḥ — his son; kṣemadharmā — Kṣemadharmā; tasya — of Kākavarṇa; sutaḥ — the son; kṣetrajñaḥ — Kṣetrajña; kṣemadharma-jaḥ — born to Kṣemadharmā.

Translation and purport composed by disciples of Śrīla Prabhupāda


TRANSLATION

Nandivardhana will have a son named Śiśunāga, and his son will be known as Kākavarṇa. The son of Kākavarṇa will be Kṣemadharmā, and the son of Kṣemadharmā will be Kṣetrajña.



... more about "SB 12.1.4"
Śukadeva Gosvāmī +
King Parīkṣit +