Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 12.11.34: Difference between revisions

m (1 revision(s))
 
(Vanibot #0017 edit: indent verse and change id='' to class='' for SB)
Line 1: Line 1:
{{SB_Header|{{PAGENAME}}}}
{{info
{{info
|speaker=Suta Goswami
|speaker=Sūta Gosvāmī
|listener=Sages of Naimisaranya
|listener=Sages of Naimiṣāraṇya
}}
}}
[[Category:Srimad-Bhagavatam - Canto 12 Chapter 11]]
[[Category:Bhagavatam Verses Spoken by Suta Gosvami - Vanisource|121134]]
<div style="float:left">'''[[Srimad-Bhagavatam]] - [[SB 12.11: Summary Description of the Mahapurusa|Chapter 11: Summary Description of the Mahāpuruṣa]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=SB 12.11.33]] '''[[SB 12.11.33]] - [[SB 12.11.35]]''' [[File:Go-next.png|link=SB 12.11.35]]</div>
{{RandomImage}}


{{SBnotice}}
==== TEXT 34 ====
==== TEXT 34 ====


<div id="text">
<div class="verse">
aryamā pulaho 'thaujāḥ<br>
:aryamā pulaho 'thaujāḥ
prahetiḥ puñjikasthalī<br>
:prahetiḥ puñjikasthalī
nāradaḥ kacchanīraś ca<br>
:nāradaḥ kacchanīraś ca
nayanty ete sma mādhavam<br>
:nayanty ete sma mādhavam
</div>
</div>


Line 17: Line 22:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
aryamā pulahaḥ athaujāḥ—Aryamā, Pulaha and Athaujā; prahetiḥ puñjikasthalī—Praheti and Puñjikasthalī; nāradaḥ kacchanīraḥ—Nārada and Kacchanīra; ca—also; nayanti—rule; ete—these; sma—indeed; mādhavam—the month of Mādhava (Vaiśākha).
aryamā pulahaḥ athaujāḥ—Aryamā, Pulaha and Athaujā; prahetiḥ puñjikasthalī—Praheti and Puñjikasthalī; nāradaḥ kacchanīraḥ—Nārada and Kacchanīra; ca—also; nayanti—rule; ete—these; sma—indeed; mādhavam—the month of Mādhava (Vaiśākha).
</div>
</div>


 
{{SBcollapse}}
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
Aryamā as the sun-god, Pulaha as the sage, Athaujā as the Yakṣa, Praheti as the Rākṣasa, Puñjikasthalī as the Apsarā, Nārada as the Gandharva and Kacchanīra as the Nāga rule the month of Mādhava.
Aryamā as the sun-god, Pulaha as the sage, Athaujā as the Yakṣa, Praheti as the Rākṣasa, Puñjikasthalī as the Apsarā, Nārada as the Gandharva and Kacchanīra as the Nāga rule the month of Mādhava.
</div>
</div>
__NOTOC__{{SB_Footer|{{PAGENAME}}}}
</div>
</div>
 
 
<div style="float:right">[[File:Go-previous.png|link=SB 12.11.33]] '''[[SB 12.11.33]] - [[SB 12.11.35]]''' [[File:Go-next.png|link=SB 12.11.35]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 08:09, 30 November 2017

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


Please note: The synonyms, translation and purport of this verse were composed by disciples of Śrīla Prabhupāda

TEXT 34

aryamā pulaho 'thaujāḥ
prahetiḥ puñjikasthalī
nāradaḥ kacchanīraś ca
nayanty ete sma mādhavam


SYNONYMS

aryamā pulahaḥ athaujāḥ—Aryamā, Pulaha and Athaujā; prahetiḥ puñjikasthalī—Praheti and Puñjikasthalī; nāradaḥ kacchanīraḥ—Nārada and Kacchanīra; ca—also; nayanti—rule; ete—these; sma—indeed; mādhavam—the month of Mādhava (Vaiśākha).

Translation and purport composed by disciples of Śrīla Prabhupāda


TRANSLATION

Aryamā as the sun-god, Pulaha as the sage, Athaujā as the Yakṣa, Praheti as the Rākṣasa, Puñjikasthalī as the Apsarā, Nārada as the Gandharva and Kacchanīra as the Nāga rule the month of Mādhava.



... more about "SB 12.11.34"
Sūta Gosvāmī +
Sages of Naimiṣāraṇya +