Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 12.11.37: Difference between revisions

m (1 revision(s))
 
(Vanibot #0017 edit: indent verse and change id='' to class='' for SB)
Line 1: Line 1:
{{SB_Header|{{PAGENAME}}}}
{{info
{{info
|speaker=Suta Goswami
|speaker=Sūta Gosvāmī
|listener=Sages of Naimisaranya
|listener=Sages of Naimiṣāraṇya
}}
}}
[[Category:Srimad-Bhagavatam - Canto 12 Chapter 11]]
[[Category:Bhagavatam Verses Spoken by Suta Gosvami - Vanisource|121137]]
<div style="float:left">'''[[Srimad-Bhagavatam]] - [[SB 12.11: Summary Description of the Mahapurusa|Chapter 11: Summary Description of the Mahāpuruṣa]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=SB 12.11.36]] '''[[SB 12.11.36]] - [[SB 12.11.38]]''' [[File:Go-next.png|link=SB 12.11.38]]</div>
{{RandomImage}}


{{SBnotice}}
==== TEXT 37 ====
==== TEXT 37 ====


<div id="text">
<div class="verse">
indro viśvāvasuḥ śrotā<br>
:indro viśvāvasuḥ śrotā
elāpatras tathāṅgirāḥ<br>
:elāpatras tathāṅgirāḥ
pramlocā rākṣaso varyo<br>
:pramlocā rākṣaso varyo
nabho-māsaṁ nayanty amī<br>
:nabho-māsaṁ nayanty amī
</div>
</div>


Line 17: Line 22:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
indraḥ viśvāvasuḥ śrotāḥ—Indra, Viśvāvasu and Śrotā; elāpatraḥ—Elāpatra; tathā—and; aṅgirāḥ—Aṅgirā; pramlocā—Pramlocā; rākṣasaḥ varyaḥ—the Rākṣasa named Varya; nabhaḥ-māsam—the month of Nabhas (Śrāvaṇa); nayanti—rule; amī—these.
indraḥ viśvāvasuḥ śrotāḥ—Indra, Viśvāvasu and Śrotā; elāpatraḥ—Elāpatra; tathā—and; aṅgirāḥ—Aṅgirā; pramlocā—Pramlocā; rākṣasaḥ varyaḥ—the Rākṣasa named Varya; nabhaḥ-māsam—the month of Nabhas (Śrāvaṇa); nayanti—rule; amī—these.
</div>
</div>


 
{{SBcollapse}}
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
Indra as the sun-god, Viśvāvasu as the Gandharva, Śrotā as the Yakṣa, Elāpatra as the Nāga, Aṅgirā as the sage, Pramlocā as the Apsarā and Varya as the Rākṣasa rule the month of Nabhas.
Indra as the sun-god, Viśvāvasu as the Gandharva, Śrotā as the Yakṣa, Elāpatra as the Nāga, Aṅgirā as the sage, Pramlocā as the Apsarā and Varya as the Rākṣasa rule the month of Nabhas.
</div>
</div>
__NOTOC__{{SB_Footer|{{PAGENAME}}}}
</div>
</div>
 
 
<div style="float:right">[[File:Go-previous.png|link=SB 12.11.36]] '''[[SB 12.11.36]] - [[SB 12.11.38]]''' [[File:Go-next.png|link=SB 12.11.38]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 08:09, 30 November 2017

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


Please note: The synonyms, translation and purport of this verse were composed by disciples of Śrīla Prabhupāda

TEXT 37

indro viśvāvasuḥ śrotā
elāpatras tathāṅgirāḥ
pramlocā rākṣaso varyo
nabho-māsaṁ nayanty amī


SYNONYMS

indraḥ viśvāvasuḥ śrotāḥ—Indra, Viśvāvasu and Śrotā; elāpatraḥ—Elāpatra; tathā—and; aṅgirāḥ—Aṅgirā; pramlocā—Pramlocā; rākṣasaḥ varyaḥ—the Rākṣasa named Varya; nabhaḥ-māsam—the month of Nabhas (Śrāvaṇa); nayanti—rule; amī—these.

Translation and purport composed by disciples of Śrīla Prabhupāda


TRANSLATION

Indra as the sun-god, Viśvāvasu as the Gandharva, Śrotā as the Yakṣa, Elāpatra as the Nāga, Aṅgirā as the sage, Pramlocā as the Apsarā and Varya as the Rākṣasa rule the month of Nabhas.



... more about "SB 12.11.37"
Sūta Gosvāmī +
Sages of Naimiṣāraṇya +