Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 12.11.39: Difference between revisions

m (1 revision(s))
 
(Vanibot #0017 edit: indent verse and change id='' to class='' for SB)
Line 1: Line 1:
{{SB_Header|{{PAGENAME}}}}
{{info
{{info
|speaker=Suta Goswami
|speaker=Sūta Gosvāmī
|listener=Sages of Naimisaranya
|listener=Sages of Naimiṣāraṇya
}}
}}
[[Category:Srimad-Bhagavatam - Canto 12 Chapter 11]]
[[Category:Bhagavatam Verses Spoken by Suta Gosvami - Vanisource|121139]]
<div style="float:left">'''[[Srimad-Bhagavatam]] - [[SB 12.11: Summary Description of the Mahapurusa|Chapter 11: Summary Description of the Mahāpuruṣa]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=SB 12.11.38]] '''[[SB 12.11.38]] - [[SB 12.11.40]]''' [[File:Go-next.png|link=SB 12.11.40]]</div>
{{RandomImage}}


{{SBnotice}}
==== TEXT 39 ====
==== TEXT 39 ====


<div id="text">
<div class="verse">
pūṣā dhanañjayo vātaḥ<br>
:pūṣā dhanañjayo vātaḥ
suṣeṇaḥ surucis tathā<br>
:suṣeṇaḥ surucis tathā
ghṛtācī gautamaś ceti<br>
:ghṛtācī gautamaś ceti
tapo-māsaṁ nayanty amī<br>
:tapo-māsaṁ nayanty amī
</div>
</div>


Line 17: Line 22:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
pūṣā dhanañjayaḥ vātaḥ—Pūṣā, Dhanañjaya and Vāta; suṣeṇaḥ suruciḥ—Suṣeṇa and Suruci; tathā—also; ghṛtācī gautamaḥ—Ghṛtācī and Gautama; ca—as well; iti—thus; tapaḥ-māsam—the month of Tapas (Māgha); nayanti—rule; amī—these.
pūṣā dhanañjayaḥ vātaḥ—Pūṣā, Dhanañjaya and Vāta; suṣeṇaḥ suruciḥ—Suṣeṇa and Suruci; tathā—also; ghṛtācī gautamaḥ—Ghṛtācī and Gautama; ca—as well; iti—thus; tapaḥ-māsam—the month of Tapas (Māgha); nayanti—rule; amī—these.
</div>
</div>


 
{{SBcollapse}}
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
Pūṣā as the sun-god, Dhanañjaya as the Nāga, Vāta as the Rākṣasa, Suṣeṇa as the Gandharva, Suruci as the Yakṣa, Ghṛtācī as the Apsarā and Gautama as the sage rule the month of Tapas.
Pūṣā as the sun-god, Dhanañjaya as the Nāga, Vāta as the Rākṣasa, Suṣeṇa as the Gandharva, Suruci as the Yakṣa, Ghṛtācī as the Apsarā and Gautama as the sage rule the month of Tapas.
</div>
</div>
__NOTOC__{{SB_Footer|{{PAGENAME}}}}
</div>
</div>
 
 
<div style="float:right">[[File:Go-previous.png|link=SB 12.11.38]] '''[[SB 12.11.38]] - [[SB 12.11.40]]''' [[File:Go-next.png|link=SB 12.11.40]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 08:10, 30 November 2017

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


Please note: The synonyms, translation and purport of this verse were composed by disciples of Śrīla Prabhupāda

TEXT 39

pūṣā dhanañjayo vātaḥ
suṣeṇaḥ surucis tathā
ghṛtācī gautamaś ceti
tapo-māsaṁ nayanty amī


SYNONYMS

pūṣā dhanañjayaḥ vātaḥ—Pūṣā, Dhanañjaya and Vāta; suṣeṇaḥ suruciḥ—Suṣeṇa and Suruci; tathā—also; ghṛtācī gautamaḥ—Ghṛtācī and Gautama; ca—as well; iti—thus; tapaḥ-māsam—the month of Tapas (Māgha); nayanti—rule; amī—these.

Translation and purport composed by disciples of Śrīla Prabhupāda


TRANSLATION

Pūṣā as the sun-god, Dhanañjaya as the Nāga, Vāta as the Rākṣasa, Suṣeṇa as the Gandharva, Suruci as the Yakṣa, Ghṛtācī as the Apsarā and Gautama as the sage rule the month of Tapas.



... more about "SB 12.11.39"
Sūta Gosvāmī +
Sages of Naimiṣāraṇya +