Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 12.11.41: Difference between revisions

m (1 revision(s))
 
(Vanibot #0017 edit: indent verse and change id='' to class='' for SB)
Line 1: Line 1:
{{SB_Header|{{PAGENAME}}}}
{{info
{{info
|speaker=Suta Goswami
|speaker=Sūta Gosvāmī
|listener=Sages of Naimisaranya
|listener=Sages of Naimiṣāraṇya
}}
}}
[[Category:Srimad-Bhagavatam - Canto 12 Chapter 11]]
[[Category:Bhagavatam Verses Spoken by Suta Gosvami - Vanisource|121141]]
<div style="float:left">'''[[Srimad-Bhagavatam]] - [[SB 12.11: Summary Description of the Mahapurusa|Chapter 11: Summary Description of the Mahāpuruṣa]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=SB 12.11.40]] '''[[SB 12.11.40]] - [[SB 12.11.42]]''' [[File:Go-next.png|link=SB 12.11.42]]</div>
{{RandomImage}}


{{SBnotice}}
==== TEXT 41 ====
==== TEXT 41 ====


<div id="text">
<div class="verse">
athāṁśuḥ kaśyapas tārkṣya<br>
:athāṁśuḥ kaśyapas tārkṣya
ṛtasenas tathorvaśī<br>
:ṛtasenas tathorvaśī
vidyucchatrur mahāśaṅkhaḥ<br>
:vidyucchatrur mahāśaṅkhaḥ
saho-māsaṁ nayanty amī<br>
:saho-māsaṁ nayanty amī
</div>
</div>


Line 17: Line 22:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
atha—then; aṁśuḥ kaśyapaḥ tārkṣyaḥ—Aṁśu, Kaśyapa and Tārkṣya; ṛtasenaḥ—Ṛtasena; tathā—and; urvaśī—Urvaśī; vidyucchatruḥ mahāśaṅkhaḥ—Vidyucchatru and Mahāśaṅkha; sahaḥ-māsam—the month of Sahas (Mārgaśīrṣa); nayanti—rule; amī—these.
atha—then; aṁśuḥ kaśyapaḥ tārkṣyaḥ—Aṁśu, Kaśyapa and Tārkṣya; ṛtasenaḥ—Ṛtasena; tathā—and; urvaśī—Urvaśī; vidyucchatruḥ mahāśaṅkhaḥ—Vidyucchatru and Mahāśaṅkha; sahaḥ-māsam—the month of Sahas (Mārgaśīrṣa); nayanti—rule; amī—these.
</div>
</div>


 
{{SBcollapse}}
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
Aṁśu as the sun-god, Kaśyapa as the sage, Tārkṣya as the Yakṣa, Ṛtasena as the Gandharva, Urvaśī as the Apsarā, Vidyucchatru as the Rākṣasa and Mahāśaṅkha as the Nāga rule the month of Sahas.
Aṁśu as the sun-god, Kaśyapa as the sage, Tārkṣya as the Yakṣa, Ṛtasena as the Gandharva, Urvaśī as the Apsarā, Vidyucchatru as the Rākṣasa and Mahāśaṅkha as the Nāga rule the month of Sahas.
</div>
</div>
__NOTOC__{{SB_Footer|{{PAGENAME}}}}
</div>
</div>
 
 
<div style="float:right">[[File:Go-previous.png|link=SB 12.11.40]] '''[[SB 12.11.40]] - [[SB 12.11.42]]''' [[File:Go-next.png|link=SB 12.11.42]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 08:10, 30 November 2017

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


Please note: The synonyms, translation and purport of this verse were composed by disciples of Śrīla Prabhupāda

TEXT 41

athāṁśuḥ kaśyapas tārkṣya
ṛtasenas tathorvaśī
vidyucchatrur mahāśaṅkhaḥ
saho-māsaṁ nayanty amī


SYNONYMS

atha—then; aṁśuḥ kaśyapaḥ tārkṣyaḥ—Aṁśu, Kaśyapa and Tārkṣya; ṛtasenaḥ—Ṛtasena; tathā—and; urvaśī—Urvaśī; vidyucchatruḥ mahāśaṅkhaḥ—Vidyucchatru and Mahāśaṅkha; sahaḥ-māsam—the month of Sahas (Mārgaśīrṣa); nayanti—rule; amī—these.

Translation and purport composed by disciples of Śrīla Prabhupāda


TRANSLATION

Aṁśu as the sun-god, Kaśyapa as the sage, Tārkṣya as the Yakṣa, Ṛtasena as the Gandharva, Urvaśī as the Apsarā, Vidyucchatru as the Rākṣasa and Mahāśaṅkha as the Nāga rule the month of Sahas.



... more about "SB 12.11.41"
Sūta Gosvāmī +
Sages of Naimiṣāraṇya +