Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


700703 - Lecture SB 02.01.01-6 - Partial Recording - Los Angeles

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada




700703SB-LOS ANGELES - July 03, 1970 - 04:36 Minutes



Prabhupāda:

śrī-śuka uvāca
varīyān eṣa te praśnaḥ
kṛto loka-hitaṁ nṛpa
ātmavit-sammataḥ puṁsāṁ
śrotavyādiṣu yaḥ paraḥ
(SB 2.1.1)
śrotavyādīni rājendra
nṛṇāṁ santi sahasraśaḥ
apaśyatām ātma-tattvaṁ
gṛheṣu gṛha-medhinām
(SB 2.1.2)
nidrayā hriyate naktaṁ
vyavāyena ca vā vayaḥ
divā cārthehayā rājan
kuṭumba-bharaṇena vā
(SB 2.1.3)
dehāpatya-kalatrādiṣv
ātma-sainyeṣv asatsv api
teṣāṁ pramatto nidhanaṁ
paśyann api na paśyati
(SB 2.1.4)

Again this verse.

tasmād bhārata sarvātmā
bhagavān harir īśvaraḥ
śrotavyaḥ kīrtitavyaś ca
smārtavyaś ca nityaśaḥ
(SB 2.1.5)

Next verse.

etāvān sāṅkhya-yogābhyāṁ
sva-dharma-pariniṣṭhayā
janma-lābhaḥ paraḥ puṁsām
ante nārāyaṇa-smṛtiḥ
(SB 2.1.6)

Again this verse.

etāvān sāṅkhya-yogābhyāṁ
sva-dharma-pariniṣṭhayā
janma-lābhaḥ paraḥ puṁsām
ante nārāyaṇa-smṛtiḥ
(SB 2.1.6)

Again this verse.

etāvān sāṅkhya-yogābhyāṁ
sva-dharma-pariniṣṭhayā
janma-lābhaḥ paraḥ puṁsām
ante nārāyaṇa-smṛtiḥ
(SB 2.1.6)

So we discussed which verse? Śrotavyādīni rājendra nṛṇāṁ santi sahasraśaḥ (SB 2.1.2). This verse we discussed yesterday, that, "Those who are materialistic persons, they have got hundreds and thousands of topics," and, although we are in Kṛṣṇa consciousness, because we are in the material world, sometimes we have to deal with many unnecessary talks. But mind that our unnecessary talks and others' unnecessary talks are not the same, because we sometimes talk unnecessarily, but the aim is Kṛṣṇa. Just like Battlefield of Kurukṣetra. The Bhagavad-gītā begins:

dharma-kṣetre kuru-kṣetre
samavetā yuyutsavaḥ
māmakāḥ pāṇḍavāś caiva
kim akurvata sañjaya
(BG 1.1)

The topics began from the war field, kuru-kṣetre, dharma-kṣetre. But it is dharma-kṣetra. "Why dharma-kṣetra? It is battlefield." Because Kṛṣṇa is there. Kṛṣṇa is conducting the battle, therefore it is dharma-kṣetra. Dharma-kṣetra means religious place, pilgrimage. (break) (end)