Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


BG 1.5 (1972)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


TEXT 5

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुंगवः ॥५॥
dhṛṣṭaketuś cekitānaḥ
kāśirājaś ca vīryavān
purujit kuntibhojaś ca
śaibyaś ca nara-puṅgavaḥ

SYNONYMS

dhṛṣṭaketuḥ—Dhṛṣṭaketu; cekitānaḥ—Cekitāna; kāśirājaḥ—Kaśirāja; ca—also; vīryavān—very powerful; purujit—Purujit; kuntibhojaḥ—Kuntibhoja; ca—and; śaibyaḥ—Śaibya; ca—and; nara-puṅgavaḥ—heroes in human society.

TRANSLATION

There are also great, heroic, powerful fighters like Dhṛṣṭaketu, Cekitāna, Kāśirāja, Purujit, Kuntibhoja and Śaibya.