Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Adi 1.87 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 87

śrī-kṛṣṇa-caitanya āra prabhu nityānanda
yāṅhāra prakāśe sarva jagat ānanda


SYNONYMS

śrī-kṛṣṇa-caitanya—Lord Śrī Kṛṣṇa Caitanya; āra—and; prabhu nityānanda—Lord Nityānanda; yāṅhāra—of whom; prakāśe—on the appearance; sarva—all; jagat—the world; ānanda—full of happiness.


TRANSLATION

The appearance of Śrī Kṛṣṇa Caitanya and Prabhu Nityānanda has surcharged the world with happiness.