Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Adi 4.215 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 215

yathā rādhā priyā viṣṇos
tasyāḥ kuṇḍaṁ priyaṁ tathā
sarva-gopīṣu saivaikā
viṣṇor atyanta-vallabhā


SYNONYMS

yathā—just as; rādhā—Śrīmatī Rādhārāṇī; priyā—very dear; viṣṇoḥ—to Lord Kṛṣṇa; tasyāḥ—Her; kuṇḍam—bathing place; priyam—very dear; tathā—so also; sarva-gopīṣu—among all the gopīs; sā—She; eva—certainly; ekā—alone; viṣṇoḥ—of Lord Kṛṣṇa; atyanta-vallabhā—most dear.


TRANSLATION

"Just as Śrīmatī Rādhārāṇī is most dear to Śrī Kṛṣṇa, Her bathing place [Rādhā-kuṇḍa] is also dear to Him. Among all the gopīs, Śrīmatī Rādhārāṇī is supermost and very dear to Lord Kṛṣṇa."


PURPORT

This verse is from the Padma Purāṇa.