Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Adi 4.70 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 70

tayor apy ubhayor madhye
rādhikā sarvathādhikā
mahābhāva-svarūpeyaṁ
guṇair ativarīyasī


SYNONYMS

tayoḥ—of them; api—even; ubhayoḥ—of both (Candrāvalī and Rādhārāṇī); madhye—in the middle; rādhikā—Śrīmatī Rādhārāṇī; sarvathā—in every way; adhikā—greater; mahā-bhāva-svarūpā—the form of mahābhāva; iyam—this one; guṇaiḥ—with good qualities; ativarīyasī—the best of all.


TRANSLATION

"Of these two gopīs [Rādhārāṇī and Candrāvalī], Śrīmatī Rādhārāṇī is superior in all respects. She is the embodiment of mahābhāva, and She surpasses all in good qualities."


PURPORT

This text is verse 2 of the Ujjvala-nīlamaṇi of Śrīla Rūpa Gosvāmī.