Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 11.87



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 87

purī-bhāratīra saṅge prabhu bhikṣā kailā
sakala vaiṣṇava tabe bhojana karilā


SYNONYMS

purī-bhāratīra saṅge — with Paramānanda Purī and Brahmānanda Bhāratī; prabhu — Śrī Caitanya Mahāprabhu; bhikṣā kailā — honored the prasādam; sakala vaiṣṇava — all the Vaiṣṇavas; tabe — then; bhojana karilā — began to eat.


TRANSLATION

With Paramānanda Purī and Brahmānanda Bhāratī, Śrī Caitanya Mahāprabhu sat down and accepted the prasādam. When He began to eat, so did all the Vaiṣṇavas.