Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 12.152 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 152

jagadānande-prabhute prema cale ei-mate
satyabhāmā-kṛṣṇe yaiche śuni bhāgavate


SYNONYMS

jagadānande-prabhute—between Jagadānanda Paṇḍita and the Lord; prema—affection; cale—goes on; ei-mate—in this way; satyabhāmā-kṛṣṇe—between Satyabhāmā and Kṛṣṇa; yaiche—as; śuni—we learn; bhāgavate—in the Śrīmad-Bhāgavatam.


TRANSLATION

The affectionate loving exchanges between Jagadānanda Paṇḍita and Lord Śrī Caitanya Mahāprabhu continued in this manner, exactly like the exchanges between Satyabhāmā and Lord Kṛṣṇa related in Śrīmad-Bhāgavatam.