Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 12.49



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 49

prabhu-ājñāya dharilā nāma—'paramānanda-dāsa'
'purī-dāsa' kari' prabhu karena upahāsa


SYNONYMS

prabhu-ājñāya — under the order of Śrī-Caitanya Mahāprabhu; dharilā nāma — held the name; paramānanda-dāsa — Paramānanda dāsa; purī-dāsa — Purī dāsa; kari — as; prabhu — Śrī Caitanya Mahāprabhu; karena upahāsa — began to joke.


TRANSLATION

The child was named Paramānanda dāsa in accordance with the Lord's order, and the Lord jokingly called him Purī dāsa.