Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 13.116 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 116

svarūpa-ādi bhakta-ṭhāñi ājñā māgiyā
vārāṇasī āilā bhaṭṭa prabhura ājñā pāñā


SYNONYMS

svarūpa-ādi—headed by Svarūpa Dāmodara Gosvāmī; bhakta-ṭhāñi—from the devotees; ājñā māgiyā—asking permission; vārāṇasī āilā—returned to Vārāṇasī; bhaṭṭa—Raghunātha Bhaṭṭa; prabhura—of Śrī Caitanya Mahāprabhu; ājñā pāñā—getting permission.


TRANSLATION

After taking permission from Śrī Caitanya Mahāprabhu and all the devotees, headed by Svarūpa Dāmodara, Raghunātha Bhaṭṭa returned to Vārāṇasī.