Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 13.136-137 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXTS 136-137

jagadānandera kahiluṅ vṛndāvana-gamana
tāra madhye deva-dāsīra gāna-śravaṇa
mahāprabhura raghunāthe kṛpā-prema-phala
eka-paricchede tina kathā kahiluṅ sakala


SYNONYMS

jagadānandera—of Jagadānanda Paṇḍita; kahiluṅ—I have described; vṛndāvana-gamana—going to Vṛndāvana; tāra madhye—within that; deva-dāsīra—of the female singer in the temple of Jagannātha; gāna-śravaṇa—hearing of the song; mahāprabhura—of Śrī Caitanya Mahāprabhu; raghunāthe—unto Raghunātha Bhaṭṭa; kṛpā—by mercy; prema—love; phala—result; eka-paricchede—in one chapter; tina kathā—three topics; kahiluṅ—I have described; sakala—all.


TRANSLATION

In this chapter I have spoken about three topics: Jagadānanda Paṇḍita's visit to Vṛndāvana, Śrī Caitanya Mahāprabhu's listening to the song of the deva-dāsī at the temple of Jagannātha, and how Raghunātha Bhaṭṭa Gosvāmī achieved ecstatic love of Kṛṣṇa by the mercy of Śrī Caitanya Mahāprabhu.