Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 14.3 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 3

jaya jaya nityānanda caitanya-jīvana
jayādvaitācārya jaya gaura-priyatama


SYNONYMS

jaya jaya—all glories; nityānanda—to Lord Nityānanda; caitanya-jīvana—the life of Śrī Caitanya Mahāprabhu; jaya—all glories; advaita-ācārya—to Advaita Ācārya; jaya—all glories; gaura-priya-tama—very, very dear to Śrī Caitanya Mahāprabhu.


TRANSLATION

All glories to Lord Nityānanda, who is Śrī Caitanya Mahāprabhu's very life. And all glories to Advaita Ācārya, who is extremely dear to Śrī Caitanya Mahāprabhu.