Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 4.1 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 1

vṛndāvanāt punaḥ prāptaṁ śrī-gauraḥ śrī-sanātanam deha-pātād avan snehāt śuddhaṁ cakre parīkṣayā


SYNONYMS

vṛndāvanāt—from Vṛndāvana; punaḥ—again; prāptam—received; śrī-gauraḥ—Lord Śrī Caitanya Mahāprabhu; śrī-sanātanam—Śrī Sanātana Gosvāmī; deha-pātāt—from giving up his body; avan—protecting; snehāt—by affection; śuddham—pure; cakre—made; parīkṣayā—by examination.


TRANSLATION

When Sanātana Gosvāmī returned from Vṛndāvana, Śrī Caitanya Mahāprabhu affectionately saved him from his determination to commit suicide. Then, after testing him, Śrī Caitanya Mahāprabhu purified his body.