Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 6.245 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 245

raghunātha-dāsa yabe sabāre mililā
advaita-ācārya tāṅre bahu kṛpā kailā


SYNONYMS

raghunātha-dāsa—Raghunātha dāsa; yabe—when; sabāre mililā—met all the devotees; advaita-ācārya—Advaita Ācārya; tāṅre—unto him; bahu—much; kṛpā—mercy; kailā—did.


TRANSLATION

When Raghunātha dāsa met all the devotees, Advaita Ācārya showed him great mercy.