Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 7.61



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 61

āra dina saba vaiṣṇava prabhu-sthāne āilā
sabā-sane mahāprabhu bhaṭṭe milāilā


SYNONYMS

āra dina — the next day; saba vaiṣṇava — all the Vaiṣṇavas; prabhu-sthāne — to the place of Śrī Caitanya Mahāprabhu; āilā — came; sabā-sane — with all of them; mahāprabhu — Śrī Caitanya Mahāprabhu; bhaṭṭe milāilā — introduced Vallabha Bhaṭṭa.


TRANSLATION

The next day, when all the Vaiṣṇavas came to the abode of Śrī Caitanya Mahāprabhu, the Lord introduced Vallabha Bhaṭṭa to them all.