Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 7.82



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 82

prabhu kahe,—"bhāgavatārtha bujhite nā pāri
bhāgavatārtha śunite āmi nahi adhikārī


SYNONYMS

prabhu kahe — Śrī Caitanya Mahāprabhu replied; bhāgavata-artha — the meaning of Śrīmad-Bhāgavatam; bujhite pāri — I cannot understand; bhāgavata-artha — the purport of Śrīmad-Bhāgavatam; śunite — to hear; āmi nahi adhikārī — I am not the proper person.


TRANSLATION

The Lord replied, "I do not understand the meaning of Śrīmad-Bhāgavatam. Indeed, I am not a suitable person to hear its meaning.