Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 10.167



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 167

bhāratī kahe,-sārvabhauma, madhyastha hañā
iṅhāra sane āmāra ‘nyāya’ bujha’ mana diyā


SYNONYMS

bhāratī kahe — Brahmānanda Bhāratī said; sārvabhauma — O Sārvabhauma Bhaṭṭācārya; madhya-stha hañā — becoming a mediator; iṅhāra sane — with Lord Śrī Caitanya Mahāprabhu; āmāra — my; nyāya — logic; bujha’ — try to understand; mana diyā — with attention.


TRANSLATION

Brahmānanda Bhāratī said, “My dear Sārvabhauma Bhaṭṭācārya, please become the mediator in this logical argument between Śrī Caitanya Mahāprabhu and me.”