Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 14.71



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 71

kabhu advaite nācāya, kabhu nityānande
kabhu haridāse nācāya, kabhu acyutānande


SYNONYMS

kabhu — sometimes; advaite — Advaita Ācārya; nācāya — made dance; kabhu nityānande — sometimes Nityānanda Prabhu; kabhu haridāse nācāya — sometimes made Haridāsa Ṭhākura dance; kabhu — sometimes; acyutānande — Acyutānanda.


TRANSLATION

By chanting and dancing, Śrī Caitanya Mahāprabhu induced Advaita Ācārya to dance. Sometimes He induced Nityānanda Prabhu, Haridāsa Ṭhākura and Acyutānanda to dance.