Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 17.191



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 191

svayambhu, viśrāma, dīrgha-viṣṇu, bhūteśvara
mahāvidyā, gokarṇādi dekhilā vistara


SYNONYMS

svayambhu — Svayambhu; viśrāma — Viśrāma; dīrgha-viṣṇu — Dīrgha Viṣṇu; bhūteśvara — Bhūteśvara; mahāvidyā — Mahāvidyā; gokarṇa — Gokarṇa; ādi — and so on; dekhilā — saw; vistara — many.


TRANSLATION

Śrī Caitanya Mahāprabhu visited all the holy places on the banks of the Yamunā, including Svayambhu, Viśrāma-ghāṭa, Dīrgha Viṣṇu, Bhūteśvara, Mahāvidyā and Gokarṇa.