Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 18.211 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 211

pāṭhāna-vaiṣṇava bali' haila tāṅra khyāti
sarvatra gāhiyā bule mahāprabhura kīrti


SYNONYMS

pāṭhāna-vaiṣṇava bali'-known as Pāṭhāna Vaiṣṇavas; haila—became; tāṅra—their; khyāti—reputation; sarvatra—everywhere; gāhiyā bule—travel while chanting; mahāprabhura—of Śrī Caitanya Mahāprabhu; kīrti—glorious activities.


TRANSLATION

Later these very Pāṭhānas became celebrated as the Pāṭhāna Vaiṣṇavas. They toured all over the country and chanted the glorious activities of Śrī Caitanya Mahāprabhu.