Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 18.32 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 32

prātaḥ-kāle prabhu 'mānasa-gaṅgā'ya kari' snāna
govardhana-parikramāya karilā prayāṇa


SYNONYMS

prātaḥ-kāle—in the morning; prabhu—Śrī Caitanya Mahāprabhu; mānasa-gaṅgāya—in the lake named Mānasa-gaṅgā; kari'-performing; snāna—bathing; govardhana—Govardhana Hill; parikramāya—in circumambulating; karilā—did; prayāṇa—starting.


TRANSLATION

In the morning, Śrī Caitanya Mahāprabhu took His bath in a lake called Mānasa-gaṅgā. He then circumambulated Govardhana Hill.