Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 19.89 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 89

bhaṭṭācārya śrī-rūpe deoyāila 'avaśeṣa'
tabe sei prasāda kṛṣṇadāsa pāila śeṣa


SYNONYMS

bhaṭṭācārya—Vallabha Bhaṭṭācārya; śrī-rūpe—to Śrīla Rūpa Gosvāmī; deoyāila—offered; avaśeṣa—the remnants; tabe—thereafter; sei—those; prasāda—remnants of food; kṛṣṇadāsa—Kṛṣṇadāsa; pāila—got; śeṣa—the balance.


TRANSLATION

Vallabha Bhaṭṭācārya first offered the remnants of the Lord's food to Śrīla Rūpa Gosvāmī and then to Kṛṣṇadāsa.