Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 2.77 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 77

caṇḍīdāsa, vidyāpati, rāyera nāṭaka-gīti,
karṇāmṛta, śrī-gīta-govinda
svarūpa-rāmānanda-sane, mahāprabhu rātri-dine,
gāya, śune--parama ānanda


SYNONYMS

caṇḍīdāsa—the poet Caṇḍīdāsa; vidyāpati—the poet Vidyāpati; rāyera—of the poet Rāya Rāmānanda; nāṭaka—the Jagannātha-vallabha-nāṭaka; gīti—songs; karṇāmṛta—the Kṛṣṇa-karṇāmṛta of Bilvamaṅgala Ṭhākura; śrī-gīta-govinda—the Gīta-govinda, by Jayadeva Gosvāmī; svarūpa—Svarūpa Dāmodara; rāmānanda-sane—with Rāya Rāmānanda; mahāprabhu—Lord Caitanya Mahāprabhu; rātri-dine—day and night; gāya—sings; śune—hears; parama ānanda—with great pleasure.


TRANSLATION

He also passed His time reading the books and singing the songs of Caṇḍīdāsa and Vidyāpati, and listening to quotations from the Jagannātha-vallabha-nāṭaka, Kṛṣṇa-karṇāmṛta and Gīta-govinda. Thus in the association of Svarūpa Dāmodara and Rāya Rāmānanda, Śrī Caitanya Mahāprabhu passed His days and nights chanting and hearing with great pleasure.