Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 20.75



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 75

bhikṣā kari’ mahāprabhu viśrāma karila
miśra prabhura śeṣa-pātra sanātane dila


SYNONYMS

bhikṣā kari’ — after taking His lunch; mahāprabhu — Śrī Caitanya Mahāprabhu; viśrāma karila — took rest; miśra — Tapana Miśra; prabhura — of Śrī Caitanya Mahāprabhu; śeṣa-pātra — the plate of remnants; sanātane dila — delivered to Sanātana.


TRANSLATION

After eating, Śrī Caitanya Mahāprabhu took rest for a while. Tapana Miśra then gave Sanātana Gosvāmī the remnants of food left by Caitanya Mahāprabhu.