Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 25.16



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 16

tāhāṅ yaiche kailā prabhu sannyāsīra nistāra
pañca-tattvākhyāne tāhā kariyāchi vistāra


SYNONYMS

tāhāṅ — there; yaiche — how; kailā — performed; prabhu — Śrī Caitanya Mahāprabhu; sannyāsīra — of the Māyāvādī sannyāsīs; nistāra — deliverance; pañca-tattva-ākhyāne — in describing the glories of the Pañca-tattva (Śrī Kṛṣṇa Caitanya, Prabhu Nityānanda, Śrī Advaita, Gadādhara and Śrīvāsa); tāhā — that subject matter; kariyāchi vistāra — have described elaborately.


TRANSLATION

I have already described Śrī Caitanya Mahāprabhu’s deliverance of the Māyāvādī sannyāsīs in the Seventh Chapter of the Adi-līlā, when I described the glories of the Pañca-tattva—Śrī Caitanya Mahāprabhu, Śrī Nityānanda Prabhu, Advaita Prabhu, Gadādhara Prabhu and Śrīvāsa.