Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 25.1 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 1

vaiṣṇavī-kṛtya sannyāsi-
mukhān kāśī-nivāsinaḥ
sanātanaṁ susaṁskṛtya
prabhur nīlādrim āgamat


SYNONYMS

vaiṣṇavī-kṛtya—making into Vaiṣṇavas; sannyāsi-mukhān—headed by the sannyāsīs; kāśī-nivāsinaḥ—the residents of Vārāṇasī; sanātanam—Sanātana Gosvāmī; su-saṁskṛtya—completely purifying; prabhuḥ—Lord Śrī Caitanya Mahāprabhu; nīlādrim—to Jagannātha Purī; āgamat—returned.


TRANSLATION

After converting into Vaiṣṇavas all the residents of Vārāṇasī, who were headed by the sannyāsīs, and after completely educating and instructing Sanātana Gosvāmī at Vārāṇasī, Śrī Caitanya Mahāprabhu returned to Jagannātha Purī.