Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 10.59.12

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


Please note: The synonyms, translation and purport of this verse were composed by disciples of Śrīla Prabhupāda

TEXT 12

tāmro 'ntarikṣaḥ śravaṇo vibhāvasur
vasur nabhasvān aruṇaś ca saptamaḥ
pīṭhaṁ puraskṛtya camū-patiṁ mṛdhe
bhauma-prayuktā niragan dhṛtāyudhāḥ


SYNONYMS

tāmraḥ antarikṣaḥ śravaṇaḥ vibhāvasuḥ — Tāmra, Antarikṣa, Śravaṇa and Vibhāvasu; vasuḥ nabhasvān — Vasu and Nabhasvān; aruṇaḥ — Aruṇa; ca — and; saptamaḥ — the seventh; pīṭham — Pīṭha; puraḥ-kṛtya — putting at the head; camū-patim — their commander in chief; mṛdhe — on the battlefield; bhauma — by Bhaumāsura; prayuktāḥ — engaged; niragan — they came out (of the fortress); dhṛta — carrying; āyudhāḥ — weapons.

Translation and purport composed by disciples of Śrīla Prabhupāda


TRANSLATION

Ordered by Bhaumāsura, Mura's seven sons—Tāmra, Antarikṣa, Śravaṇa, Vibhāvasu, Vasu, Nabhasvān and Aruṇa—followed their general, Pīṭha, onto the battlefield bearing their weapons.



... more about "SB 10.59.12"
Śukadeva Gosvāmī +
King Parīkṣit +