Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 10.61.14

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


Please note: The synonyms, translation and purport of this verse were composed by disciples of Śrīla Prabhupāda

TEXT 14

śrutaḥ kavir vṛṣo vīraḥ
subāhur bhadra ekalaḥ
śāntir darśaḥ pūrṇamāsaḥ
kālindyāḥ somako 'varaḥ


SYNONYMS

śrutaḥ kaviḥ vṛṣaḥ vīraḥ — Śruta, Kavi, Vṛṣa and Vīra; subāhuḥ — Subāhu; bhadraḥ — Bhadra; ekalaḥ — one of them; śāntiḥ darśaḥ pūrṇamāsaḥ — Śānti, Darśa and Pūrṇamāsa; kālindyāḥ — of Kālindī; somakaḥ — Somaka; avaraḥ — the youngest.

Translation and purport composed by disciples of Śrīla Prabhupāda


TRANSLATION

Śruta, Kavi, Vṛṣa, Vīra, Subāhu, Bhadra, Śānti, Darśa and Pūrṇamāsa were sons of Kālindī. Her youngest son was Somaka.



... more about "SB 10.61.14"
Śukadeva Gosvāmī +
King Parīkṣit +