Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 10.61.17

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


Please note: The synonyms, translation and purport of this verse were composed by disciples of Śrīla Prabhupāda

TEXT 17

saṅgrāmajid bṛhatsenaḥ
śūraḥ praharaṇo 'rijit
jayaḥ subhadro bhadrāyā
vāma āyuś ca satyakaḥ


SYNONYMS

saṅgrāmajit bṛhatsenaḥ — Saṅgrāmajit and Bṛhatsena; śūraḥ praharaṇaḥ arijit — Śūra, Praharaṇa and Arijit; jayaḥ subhadraḥ — Jaya and Subhadra; bhadrāyāḥ — of Bhadrā (Śaibyā); vāmaḥ āyuś ca satyakaḥ — Vāma, Āyur and Satyaka.

Translation and purport composed by disciples of Śrīla Prabhupāda


TRANSLATION

Saṅgrāmajit, Bṛhatsena, Śūra, Praharaṇa, Arijit, Jaya and Subhadra were the sons of Bhadrā, together with Vāma, Āyur and Satyaka.



... more about "SB 10.61.17"
Śukadeva Gosvāmī +
King Parīkṣit +