Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 10.63.3-4

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


Please note: The synonyms, translation and purport of this verse were composed by disciples of Śrīla Prabhupāda

TEXTS 3-4

pradyumno yuyudhānaś ca
gadaḥ sāmbo 'tha sāraṇaḥ
nandopananda-bhadrādyā
rāma-kṛṣṇānuvartinaḥ
akṣauhiṇībhir dvādaśabhiḥ
sametāḥ sarvato diśam
rurudhur bāṇa-nagaraṁ
samantāt sātvatarṣabhāḥ


SYNONYMS

pradyumnaḥ yuyudhānaḥ ca — Pradyumna and Yuyudhāna (Sātyaki); gadaḥ sāmbaḥ atha sāraṇaḥ — Gada, Sāmba and Sāraṇa; nanda-upananda-bhadra — Nanda, Upananda and Bhadra; ādyāḥ — and others; rāma-kṛṣṇa-anuvartinaḥ — following Balarāma and Kṛṣṇa; akṣauhiṇībhiḥ — with military divisions; dvādaśabhiḥ — twelve; sametāḥ — assembled; sarvataḥ diśam — on all sides; rurudhuḥ — they besieged; bāṇa-nagaram — Bāṇāsura's city; samantāt — totally; sātvata-ṛṣabhāḥ — the chiefs of the Sātvatas.

Translation and purport composed by disciples of Śrīla Prabhupāda


TRANSLATION

With Lord Balarāma and Lord Kṛṣṇa in the lead, the chiefs of the Sātvata clan—Pradyumna, Sātyaki, Gada, Sāmba, Sāraṇa, Nanda, Upananda, Bhadra and others—converged with an army of twelve divisions and laid siege to Bāṇasura's capital, completely surrounding the city on all sides.



... more about "SB 10.63.3-4"
Śukadeva Gosvāmī +
King Parīkṣit +