Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 10.74.10-11

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


Please note: The synonyms, translation and purport of this verse were composed by disciples of Śrīla Prabhupāda

TEXTS 10-11

upahūtās tathā cānye
droṇa-bhīṣma-kṛpādayaḥ
dhṛtarāṣṭraḥ saha-suto
viduraś ca mahā-matiḥ
brāhmaṇāḥ kṣatriyā vaiśyāḥ
śūdrā yajña-didṛkṣavaḥ
tatreyuḥ sarva-rājāno
rājñāṁ prakṛtayo nṛpa


SYNONYMS

upahūtāḥ — invited; tathā — also; ca — and; anye — others; droṇa-bhīṣma-kṛpa-ādayaḥ — headed by Droṇa, Bhīṣma and Kṛpa; dhṛtarāṣṭraḥ — Dhṛtarāṣṭra; saha-sutaḥ — together with his sons; viduraḥ — Vidura; ca — and; mahā-matiḥ — greatly intelligent; brāhmaṇāḥ kṣatriyāḥ vaiśyāḥ śūdrāḥ — brāhmaṇas, kṣatriyas, vaiśyas and śūdras; yajña — the sacrifice; didṛkṣavaḥ — eager to see; tatra — there; īyuḥ — came; sarva — all; rājānaḥ — kings; rājñām — of the kings; prakṛtayaḥ — the entourages; nṛpa — O King.

Translation and purport composed by disciples of Śrīla Prabhupāda


TRANSLATION

O King, others who were invited included Droṇa, Bhīṣma, Kṛpa, Dhṛtarāṣṭra with his sons, the wise Vidura, and many other brāhmaṇas, kṣatriyas, vaiśyas and śūdras, all eager to witness the sacrifice. Indeed, all the kings came there with their entourages.



... more about "SB 10.74.10-11"
Śukadeva Gosvāmī +
King Parīkṣit +