Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 10.90.33-34

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


Please note: The synonyms, translation and purport of this verse were composed by disciples of Śrīla Prabhupāda

TEXTS 33-34

pradyumnaś cāniruddhaś ca
dīptimān bhānur eva ca
sāmbo madhur bṛhadbhānuś
citrabhānur vṛko 'ruṇaḥ
puṣkaro vedabāhuś ca
śrutadevaḥ sunandanaḥ
citrabāhur virūpaś ca
kavir nyagrodha eva ca


SYNONYMS

pradyumnaḥ — Pradyumna; ca — and; aniruddhaḥ — Aniruddha; ca — and; dīptimān bhānuḥ — Dīptimān and Bhānu; eva ca — also; sāmbaḥ madhuḥ bṛhat-bhānuḥ — Sāmba, Madhu and Bṛhadbhānu; citra-bhānuḥ vṛkaḥ aruṇaḥ — Citrabhānu, Vṛka and Aruṇa; puṣkaraḥ veda-bāhuḥ ca — Puṣkara and Vedabāhu; śrutadevaḥ sunandanaḥ — Śrutadeva and Sunandana; citra-bāhuḥ virūpaḥ ca — Citrabāhu and Virūpa; kaviḥ nyagrodhaḥ — Kavi and Nyagrodha; eva ca — also.

Translation and purport composed by disciples of Śrīla Prabhupāda


TRANSLATION

They were Pradyumna, Aniruddha, Dīptimān, Bhānu, Sāmba, Madhu, Bṛhadbhānu, Citrabhānu, Vṛka, Aruṇa, Puṣkara, Vedabāhu, Śrutadeva, Sunandana, Citrabāhu, Virūpa, Kavi and Nyagrodha.


PURPORT

In the opinion of Śrīla Viśvanātha Cakravartī, the Aniruddha mentioned here is Lord Kṛṣṇa's son, not His well-known grandson through Pradyumna.



... more about "SB 10.90.33-34"
Śukadeva Gosvāmī +
King Parīkṣit +