Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 11.2.15

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


Please note: The synonyms, translation and purport of this verse were composed by disciples of Śrīla Prabhupāda

TEXT 15

priyavrato nāma suto
manoḥ svāyambhuvasya yaḥ
tasyāgnīdhras tato nābhir
ṛṣabhas tat-sutaḥ smṛtaḥ


SYNONYMS

priyavrataḥ — Mahārāja Priyavrata; nāma — by name; sutaḥ — the son; manoḥ svāyambhuvasya — of Svāyambhuva Manu; yaḥ — who; tasya — his; āgnīdhraḥ — (son was) Āgnīdhra; tataḥ — from him (Āgnīdhra); nābhiḥ — King Nābhi; ṛṣabhaḥ — Lord Ṛṣabhadeva; tat-sutaḥ — his son; smṛtaḥ — is so remembered.

Translation and purport composed by disciples of Śrīla Prabhupāda


TRANSLATION

Svāyambhuva Manu had a son named Mahārāja Priyavrata, and among Priyavrata's sons was Āgnīdhra. From Āgnīdhra was born Nābhi, whose son was known as Ṛṣabhadeva.


PURPORT

The genealogical background of the sons of Ṛṣabhadeva is given in this verse.



... more about "SB 11.2.15"
Nārada Muni +
King Vasudeva +